Original

पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसंनिभम् ।अपश्यद्विमलं छत्रं चित्रमाल्योपशोभितम् ॥ ८ ॥

Segmented

पाण्डुर-अभ्र-घन-प्रख्यम् चन्द्र-मण्डली-संनिभम् अपश्यद् विमलम् छत्त्रम् चित्र-माल्य-उपशोभितम्

Analysis

Word Lemma Parse
पाण्डुर पाण्डुर pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
घन घन pos=n,comp=y
प्रख्यम् प्रख्य pos=a,g=m,c=2,n=s
चन्द्र चन्द्र pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
संनिभम् संनिभ pos=a,g=m,c=2,n=s
अपश्यद् पश् pos=v,p=3,n=s,l=lan
विमलम् विमल pos=a,g=n,c=2,n=s
छत्त्रम् छत्त्र pos=n,g=n,c=2,n=s
चित्र चित्र pos=a,comp=y
माल्य माल्य pos=n,comp=y
उपशोभितम् उपशोभय् pos=va,g=n,c=2,n=s,f=part