Original

हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् ।ददर्शादूरतस्तस्य तरुणादित्यसंनिभम् ॥ ७ ॥

Segmented

हरिभिः वाजिभिः युक्तम् अन्तरिक्ष-गतम् रथम् ददर्श अदूरात् तस्य तरुण-आदित्य-संनिभम्

Analysis

Word Lemma Parse
हरिभिः हरि pos=a,g=m,c=3,n=p
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
अदूरात् अदूर pos=a,g=n,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तरुण तरुण pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
संनिभम् संनिभ pos=a,g=m,c=2,n=s