Original

विभ्राजमानं वपुषा सूर्यवैश्वानरोपमम् ।असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् ॥ ५ ॥

Segmented

विभ्राजमानम् वपुषा सूर्य-वैश्वानर-उपमम् असंस्पृशन्तम् वसुधाम् ददर्श विबुध-ईश्वरम्

Analysis

Word Lemma Parse
विभ्राजमानम् विभ्राज् pos=va,g=m,c=2,n=s,f=part
वपुषा वपुस् pos=n,g=n,c=3,n=s
सूर्य सूर्य pos=n,comp=y
वैश्वानर वैश्वानर pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
असंस्पृशन्तम् असंस्पृशत् pos=a,g=m,c=2,n=s
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
विबुध विबुध pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s