Original

तस्य देवप्रभावस्य तपसा भावितात्मनः ।समीपे शरभङ्गस्य ददर्श महदद्भुतम् ॥ ४ ॥

Segmented

तस्य देव-प्रभावस्य तपसा भावित-आत्मनः समीपे शरभङ्गस्य ददर्श महद् अद्भुतम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
देव देव pos=n,comp=y
प्रभावस्य प्रभाव pos=n,g=m,c=6,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
भावित भावय् pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
समीपे समीप pos=n,g=n,c=7,n=s
शरभङ्गस्य शरभङ्ग pos=n,g=m,c=6,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
महद् महत् pos=a,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s