Original

स पुण्यकर्मा भुवने द्विजर्षभः पितामहं सानुचरं ददर्श ह ।पितामहश्चापि समीक्ष्य तं द्विजं ननन्द सुस्वागतमित्युवाच ह ॥ ३६ ॥

Segmented

स पुण्य-कर्मा भुवने द्विज-ऋषभः पितामहम् स अनुचरम् ददर्श ह पितामहः च अपि समीक्ष्य तम् द्विजम् ननन्द सु स्वागतम् इत्य् उवाच ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पुण्य पुण्य pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
भुवने भुवन pos=n,g=n,c=7,n=s
द्विज द्विज pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s
pos=i
अनुचरम् अनुचर pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i
पितामहः पितामह pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
समीक्ष्य समीक्ष् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
द्विजम् द्विज pos=n,g=m,c=2,n=s
ननन्द नन्द् pos=v,p=3,n=s,l=lit
सु सु pos=i
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
इत्य् इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i