Original

स लोकानाहिताग्नीनामृषीणां च महात्मनाम् ।देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत ॥ ३५ ॥

Segmented

स लोकान् आहिताग्नीनाम् ऋषीणाम् च महात्मनाम् देवानाम् च व्यतिक्रम्य ब्रह्म-लोकम् व्यरोहत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
आहिताग्नीनाम् आहिताग्नि pos=n,g=m,c=6,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
pos=i
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
pos=i
व्यतिक्रम्य व्यतिक्रम् pos=vi
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
व्यरोहत विरुह् pos=v,p=3,n=s,l=lan