Original

ततोऽग्निं स समाधाय हुत्वा चाज्येन मन्त्रवित् ।शरभङ्गो महातेजाः प्रविवेश हुताशनम् ॥ ३२ ॥

Segmented

ततो ऽग्निम् स समाधाय हुत्वा च आज्येन मन्त्र-विद् शरभङ्गो महा-तेजाः प्रविवेश हुताशनम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽग्निम् अग्नि pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
समाधाय समाधा pos=vi
हुत्वा हु pos=vi
pos=i
आज्येन आज्य pos=n,g=n,c=3,n=s
मन्त्र मन्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
शरभङ्गो शरभङ्ग pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
हुताशनम् हुताशन pos=n,g=m,c=2,n=s