Original

सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम् ।रमणीये वनोद्देशे स ते वासं विधास्यति ॥ ३० ॥

Segmented

सुतीक्ष्णम् अभिगच्छ त्वम् शुचौ देशे तपस्विनम् रमणीये वन-उद्देशे स ते वासम् विधास्यति

Analysis

Word Lemma Parse
सुतीक्ष्णम् सुतीक्ष्ण pos=n,g=m,c=2,n=s
अभिगच्छ अभिगम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
शुचौ शुचि pos=a,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
तपस्विनम् तपस्विन् pos=n,g=m,c=2,n=s
रमणीये रमणीय pos=a,g=m,c=7,n=s
वन वन pos=n,comp=y
उद्देशे उद्देश pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
वासम् वास pos=n,g=m,c=2,n=s
विधास्यति विधा pos=v,p=3,n=s,l=lrt