Original

राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै ।शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद्वचः ॥ २९ ॥

Segmented

राघवेन एवम् उक्तस् तु शक्र-तुल्य-बलेन वै शरभङ्गो महा-प्राज्ञः पुनः एव अब्रवीत् वचः

Analysis

Word Lemma Parse
राघवेन राघव pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
शक्र शक्र pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
बलेन बल pos=n,g=m,c=3,n=s
वै वै pos=i
शरभङ्गो शरभङ्ग pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s