Original

एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः ।ऋषिणा शरभङ्गेन राघवो वाक्यमब्रवीत् ॥ २७ ॥

Segmented

एवम् उक्तो नर-व्याघ्रः सर्व-शास्त्र-विशारदः ऋषिणा शरभङ्गेन राघवो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
शरभङ्गेन शरभङ्ग pos=n,g=m,c=3,n=s
राघवो राघव pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan