Original

समागम्य गमिष्यामि त्रिदिवं देवसेवितम् ।अक्षया नरशार्दूल जिता लोका मया शुभाः ।ब्राह्म्याश्च नाकपृष्ठ्याश्च प्रतिगृह्णीष्व मामकान् ॥ २६ ॥

Segmented

समागम्य गमिष्यामि त्रिदिवम् देव-सेवितम् अक्षया नर-शार्दूल जिता लोका मया शुभाः ब्राह्म्याः च नाक-पृष्ठ्याः च प्रतिगृह्णीष्व मामकान्

Analysis

Word Lemma Parse
समागम्य समागम् pos=vi
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
देव देव pos=n,comp=y
सेवितम् सेव् pos=va,g=n,c=2,n=s,f=part
अक्षया अक्षय pos=a,g=m,c=1,n=p
नर नर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
जिता जि pos=va,g=m,c=1,n=p,f=part
लोका लोक pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
शुभाः शुभ pos=a,g=m,c=1,n=p
ब्राह्म्याः ब्राह्म्य pos=a,g=m,c=1,n=p
pos=i
नाक नाक pos=n,comp=y
पृष्ठ्याः पृष्ठ्य pos=a,g=m,c=1,n=p
pos=i
प्रतिगृह्णीष्व प्रतिग्रह् pos=v,p=2,n=s,l=lot
मामकान् मामक pos=a,g=,c=2,n=p