Original

अहं ज्ञात्वा नरव्याघ्र वर्तमानमदूरतः ।ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम् ॥ २५ ॥

Segmented

अहम् ज्ञात्वा नर-व्याघ्र वर्तमानम् अदूरतः ब्रह्म-लोकम् न गच्छामि त्वाम् अदृष्ट्वा प्रिय-अतिथिम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
ज्ञात्वा ज्ञा pos=vi
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
वर्तमानम् वृत् pos=va,g=m,c=2,n=s,f=part
अदूरतः अदूर pos=a,g=n,c=5,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छामि गम् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
अदृष्ट्वा अदृष्ट्वा pos=i
प्रिय प्रिय pos=a,comp=y
अतिथिम् अतिथि pos=n,g=m,c=2,n=s