Original

मामेष वरदो राम ब्रह्मलोकं निनीषति ।जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः ॥ २४ ॥

Segmented

माम् एष वर-दः राम ब्रह्म-लोकम् निनीषति जितम् उग्रेण तपसा दुष्प्रापम् अकृतात्मभिः

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
निनीषति निनीष् pos=v,p=3,n=s,l=lat
जितम् जि pos=va,g=m,c=2,n=s,f=part
उग्रेण उग्र pos=a,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
दुष्प्रापम् दुष्प्राप pos=a,g=m,c=2,n=s
अकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p