Original

ततः शक्रोपयानं तु पर्यपृच्छत्स राघवः ।शरभङ्गश्च तत्सर्वं राघवाय न्यवेदयत् ॥ २३ ॥

Segmented

ततः शक्र-उपयानम् तु पर्यपृच्छत् स राघवः शरभङ्गः च तत् सर्वम् राघवाय न्यवेदयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शक्र शक्र pos=n,comp=y
उपयानम् उपयान pos=n,g=n,c=2,n=s
तु तु pos=i
पर्यपृच्छत् परिप्रच्छ् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
शरभङ्गः शरभङ्ग pos=n,g=m,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
राघवाय राघव pos=n,g=m,c=4,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan