Original

प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः ।अग्निहोत्रमुपासीनं शरभङ्गमुपागमत् ॥ २१ ॥

Segmented

प्रयाते तु सहस्राक्षे राघवः स परिच्छदः अग्नि-होत्रम् उपासीनम् शरभङ्गम् उपागमत्

Analysis

Word Lemma Parse
प्रयाते प्रया pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
सहस्राक्षे सहस्राक्ष pos=n,g=m,c=7,n=s
राघवः राघव pos=n,g=m,c=1,n=s
pos=i
परिच्छदः परिच्छद pos=n,g=m,c=1,n=s
अग्नि अग्नि pos=n,comp=y
होत्रम् होत्र pos=n,g=n,c=2,n=s
उपासीनम् उपास् pos=va,g=m,c=2,n=s,f=part
शरभङ्गम् शरभङ्ग pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun