Original

इति वज्री तमामन्त्र्य मानयित्वा च तापसं ।रथेन हरियुक्तेन ययौ दिवमरिंदमः ॥ २० ॥

Segmented

इति वज्री तम् आमन्त्र्य मानयित्वा च तापसम् रथेन हरि-युक्तेन ययौ दिवम् अरिंदमः

Analysis

Word Lemma Parse
इति इति pos=i
वज्री वज्रिन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
मानयित्वा मानय् pos=vi
pos=i
तापसम् तापस pos=n,g=m,c=2,n=s
रथेन रथ pos=n,g=m,c=3,n=s
हरि हरि pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit
दिवम् दिव् pos=n,g=m,c=2,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s