Original

कष्टं वनमिदं दुर्गं न च स्मो वनगोचराः ।अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम् ॥ २ ॥

Segmented

कष्टम् वनम् इदम् दुर्गम् न च स्मो वन-गोचराः अभिगच्छामहे शीघ्रम् शरभङ्गम् तपोधनम्

Analysis

Word Lemma Parse
कष्टम् कष्ट pos=a,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
दुर्गम् दुर्ग pos=a,g=n,c=1,n=s
pos=i
pos=i
स्मो अस् pos=v,p=1,n=p,l=lat
वन वन pos=n,comp=y
गोचराः गोचर pos=a,g=m,c=1,n=p
अभिगच्छामहे अभिगम् pos=v,p=1,n=p,l=lat
शीघ्रम् शीघ्रम् pos=i
शरभङ्गम् शरभङ्ग pos=n,g=m,c=2,n=s
तपोधनम् तपोधन pos=a,g=m,c=2,n=s