Original

जितवन्तं कृतार्थं च द्रष्टाहमचिरादिमम् ।कर्म ह्यनेन कर्तव्यं महदन्यैः सुदुष्करम् ॥ १९ ॥

Segmented

जितवन्तम् कृतार्थम् च द्रष्टा अहम् अचिराद् इमम् कर्म ह्य् अनेन कर्तव्यम् महद् अन्यैः सु दुष्करम्

Analysis

Word Lemma Parse
जितवन्तम् जि pos=va,g=m,c=2,n=s,f=part
कृतार्थम् कृतार्थ pos=a,g=m,c=2,n=s
pos=i
द्रष्टा द्रष्टृ pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
अचिराद् अचिरात् pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
ह्य् हि pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
महद् महत् pos=a,g=n,c=1,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s