Original

इहोपयात्यसौ रामो यावन्मां नाभिभाषते ।निष्ठां नयत तावत्तु ततो मां द्रष्टुमर्हति ॥ १८ ॥

Segmented

इह उपयाति असौ रामो यावन् माम् न अभिभाषते निष्ठाम् नयत तावत् तु ततो माम् द्रष्टुम् अर्हति

Analysis

Word Lemma Parse
इह इह pos=i
उपयाति उपया pos=v,p=3,n=s,l=lat
असौ अदस् pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
यावन् यावत् pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
अभिभाषते अभिभाष् pos=v,p=3,n=s,l=lat
निष्ठाम् निष्ठा pos=n,g=f,c=2,n=s
नयत नी pos=v,p=2,n=p,l=lot
तावत् तावत् pos=i
तु तु pos=i
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
द्रष्टुम् दृश् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat