Original

ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः ।शरभङ्गमनुज्ञाप्य विबुधानिदमब्रवीत् ॥ १७ ॥

Segmented

ततः समभिगच्छन्तम् प्रेक्ष्य रामम् शचीपतिः शरभङ्गम् अनुज्ञाप्य विबुधान् इदम् अब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
समभिगच्छन्तम् समभिगम् pos=va,g=m,c=2,n=s,f=part
प्रेक्ष्य प्रेक्ष् pos=vi
रामम् राम pos=n,g=m,c=2,n=s
शचीपतिः शचीपति pos=n,g=m,c=1,n=s
शरभङ्गम् शरभङ्ग pos=n,g=m,c=2,n=s
अनुज्ञाप्य अनुज्ञापय् pos=vi
विबुधान् विबुध pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan