Original

तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति ।अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति ॥ १६ ॥

Segmented

तम् एवम् उक्त्वा सौमित्रिम् इह एव स्थीयताम् इति अभिचक्राम काकुत्स्थः शरभङ्ग-आश्रमम् प्रति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
इह इह pos=i
एव एव pos=i
स्थीयताम् स्था pos=v,p=3,n=s,l=lot
इति इति pos=i
अभिचक्राम अभिक्रम् pos=v,p=3,n=s,l=lit
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
शरभङ्ग शरभङ्ग pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
प्रति प्रति pos=i