Original

एतद्धि किल देवानां वयो भवति नित्यदा ।यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः ॥ १४ ॥

Segmented

एतत् हि किल देवानाम् वयो भवति नित्यदा यथा इमे पुरुष-व्याघ्राः दृश्यन्ते प्रिय-दर्शनाः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
किल किल pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
वयो वयस् pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
नित्यदा नित्यदा pos=i
यथा यथा pos=i
इमे इदम् pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
प्रिय प्रिय pos=a,comp=y
दर्शनाः दर्शन pos=n,g=m,c=1,n=p