Original

इमे च पुरुषव्याघ्र ये तिष्ठन्त्यभितो रथम् ।शतं शतं कुण्डलिनो युवानः खड्गपाणयः ॥ १२ ॥

Segmented

इमे च पुरुष-व्याघ्र ये तिष्ठन्त्य् अभितो रथम् शतम् शतम् कुण्डलिनो युवानः खड्ग-पाणयः

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=m,c=1,n=p
pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
तिष्ठन्त्य् स्था pos=va,g=f,c=1,n=s,f=part
अभितो अभितस् pos=i
रथम् रथ pos=n,g=m,c=2,n=s
शतम् शत pos=n,g=n,c=1,n=s
शतम् शत pos=n,g=n,c=1,n=s
कुण्डलिनो कुण्डलिन् pos=a,g=m,c=1,n=p
युवानः युवन् pos=n,g=m,c=1,n=p
खड्ग खड्ग pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p