Original

दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत् ।ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः ।अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम् ॥ ११ ॥

Segmented

दृष्ट्वा शतक्रतुम् तत्र रामो लक्ष्मणम् अब्रवीत् ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः अन्तरिक्ष-गताः दिव्यास् त इमे हरयो ध्रुवम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
शतक्रतुम् शतक्रतु pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
रामो राम pos=n,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ये यद् pos=n,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
पुरुहूतस्य पुरुहूत pos=n,g=m,c=6,n=s
पुरा पुरा pos=i
शक्रस्य शक्र pos=n,g=m,c=6,n=s
नः मद् pos=n,g=,c=6,n=p
श्रुताः श्रु pos=va,g=m,c=1,n=p,f=part
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
दिव्यास् दिव्य pos=a,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
हरयो हरि pos=n,g=m,c=1,n=p
ध्रुवम् ध्रुवम् pos=i