Original

हत्वा तु तं भीमबलं विराधं राक्षसं वने ।ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान् ।अब्रवील्लक्ष्मणां रामो भ्रातरं दीप्ततेजसं ॥ १ ॥

Segmented

हत्वा तु तम् भीम-बलम् विराधम् राक्षसम् वने ततः सीताम् परिष्वज्य समाश्वास्य च वीर्यवान्

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
विराधम् विराध pos=n,g=m,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
ततः ततस् pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
समाश्वास्य समाश्वासय् pos=vi
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s