Original

विपर्यये तु तत्सर्वं व्यर्थं भवति रावण ।व्यसनं स्वामिवैगुण्यात्प्राप्नुवन्तीतरे जनाः ॥ ९ ॥

Segmented

विपर्यये तु तत् सर्वम् व्यर्थम् भवति रावण व्यसनम् स्वामि-वैगुण्यात् प्राप्नुवन्ति इतरे जनाः

Analysis

Word Lemma Parse
विपर्यये विपर्यय pos=n,g=m,c=7,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
व्यर्थम् व्यर्थ pos=a,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
रावण रावण pos=n,g=m,c=8,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
स्वामि स्वामिन् pos=n,comp=y
वैगुण्यात् वैगुण्य pos=n,g=n,c=5,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
इतरे इतर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p