Original

अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः ।निग्राह्यः सर्वथा सद्भिर्न निग्राह्यो निगृह्यसे ॥ ७ ॥

Segmented

अमात्यैः काम-वृत्तः हि राजा कापथम् आश्रितः निग्राह्यः सर्वथा सद्भिः न निग्राह्यो निगृह्यसे

Analysis

Word Lemma Parse
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
काम काम pos=n,comp=y
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
कापथम् कापथ pos=n,g=m,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
निग्राह्यः निग्रह् pos=va,g=m,c=1,n=s,f=krtya
सर्वथा सर्वथा pos=i
सद्भिः अस् pos=va,g=m,c=3,n=p,f=part
pos=i
निग्राह्यो निग्रह् pos=va,g=m,c=1,n=s,f=krtya
निगृह्यसे निग्रह् pos=v,p=2,n=s,l=lat