Original

वध्याः खलु न हन्यन्ते सचिवास्तव रावण ।ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्वशः ॥ ६ ॥

Segmented

वध्याः खलु न हन्यन्ते सचिवास् तव रावण ये त्वाम् उत्पथम् आरूढम् न निगृह्णन्ति सर्वशः

Analysis

Word Lemma Parse
वध्याः वध् pos=va,g=m,c=1,n=p,f=krtya
खलु खलु pos=i
pos=i
हन्यन्ते हन् pos=v,p=3,n=p,l=lat
सचिवास् सचिव pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
रावण रावण pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
उत्पथम् उत्पथ pos=n,g=m,c=2,n=s
आरूढम् आरुह् pos=va,g=m,c=2,n=s,f=part
pos=i
निगृह्णन्ति निग्रह् pos=v,p=3,n=p,l=lat
सर्वशः सर्वशस् pos=i