Original

केनेदमुपदिष्टं ते क्षुद्रेणाहितवादिना ।यस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर ॥ ५ ॥

Segmented

केन इदम् उपदिष्टम् ते क्षुद्रेन अहित-वादिना यस् त्वाम् इच्छति नश्यन्तम् स्व-कृतेन निशाचर

Analysis

Word Lemma Parse
केन pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
उपदिष्टम् उपदिश् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
क्षुद्रेन क्षुद्र pos=a,g=m,c=3,n=s
अहित अहित pos=a,comp=y
वादिना वादिन् pos=a,g=m,c=3,n=s
यस् यद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
नश्यन्तम् नश् pos=va,g=m,c=2,n=s,f=part
स्व स्व pos=a,comp=y
कृतेन कृत pos=n,g=n,c=3,n=s
निशाचर निशाचर pos=n,g=m,c=8,n=s