Original

कस्त्वया सुखिना राजन्नाभिनन्दति पापकृत् ।केनेदमुपदिष्टं ते मृत्युद्वारमुपायतः ॥ ३ ॥

Segmented

कस् त्वया सुखिना राजन् न अभिनन्दति पाप-कृत् केन इदम् उपदिष्टम् ते मृत्यु-द्वारम् उपायतः

Analysis

Word Lemma Parse
कस् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सुखिना सुखिन् pos=a,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अभिनन्दति अभिनन्द् pos=v,p=3,n=s,l=lat
पाप पाप pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
केन pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
उपदिष्टम् उपदिश् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
मृत्यु मृत्यु pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=1,n=s
उपायतः उपाय pos=n,g=m,c=5,n=s