Original

निवार्यमाणस्तु मया हितैषिणा न मृष्यसे वाक्यमिदं निशाचर ।परेतकल्पा हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम् ॥ २० ॥

Segmented

निवार्यमाणस् तु मया हित-एषिणा न मृष्यसे वाक्यम् इदम् निशाचर परे-कल्पाः हि गत-आयुषः नरा हितम् न गृह्णन्ति सुहृद्भिः ईरितम्

Analysis

Word Lemma Parse
निवार्यमाणस् निवारय् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
हित हित pos=n,comp=y
एषिणा एषिन् pos=a,g=m,c=3,n=s
pos=i
मृष्यसे मृष् pos=v,p=2,n=s,l=lat
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
निशाचर निशाचर pos=n,g=m,c=8,n=s
परे परे pos=va,comp=y,f=part
कल्पाः कल्प pos=n,g=m,c=1,n=p
हि हि pos=i
गत गम् pos=va,comp=y,f=part
आयुषः आयुस् pos=n,g=m,c=1,n=p
नरा नर pos=n,g=m,c=1,n=p
हितम् हित pos=n,g=n,c=2,n=s
pos=i
गृह्णन्ति ग्रह् pos=v,p=3,n=p,l=lat
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
ईरितम् ईरय् pos=va,g=n,c=2,n=s,f=part