Original

केनायमुपदिष्टस्ते विनाशः पापकर्मणा ।सपुत्रस्य सराष्ट्रस्य सामात्यस्य निशाचर ॥ २ ॥

Segmented

केन अयम् उपदिष्टस् ते विनाशः पाप-कर्मना स पुत्रस्य स राष्ट्रस्य स अमात्यस्य निशाचर

Analysis

Word Lemma Parse
केन pos=n,g=m,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
उपदिष्टस् उपदिश् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
विनाशः विनाश pos=n,g=m,c=1,n=s
पाप पाप pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s
pos=i
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
pos=i
राष्ट्रस्य राष्ट्र pos=n,g=m,c=6,n=s
pos=i
अमात्यस्य अमात्य pos=n,g=m,c=6,n=s
निशाचर निशाचर pos=n,g=m,c=8,n=s