Original

स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण ।रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा ॥ १४ ॥

Segmented

स्वामिना प्रतिकूलेन प्रजास् तीक्ष्णेन रावण रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा

Analysis

Word Lemma Parse
स्वामिना स्वामिन् pos=n,g=m,c=3,n=s
प्रतिकूलेन प्रतिकूल pos=a,g=m,c=3,n=s
प्रजास् प्रजा pos=n,g=f,c=1,n=p
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
रावण रावण pos=n,g=m,c=8,n=s
रक्ष्यमाणा रक्ष् pos=va,g=f,c=1,n=p,f=part
pos=i
वर्धन्ते वृध् pos=v,p=3,n=p,l=lat
मेषा मेष pos=n,g=m,c=1,n=p
गोमायुना गोमायु pos=n,g=m,c=3,n=s
यथा यथा pos=i