Original

बहवः साधवो लोके युक्तधर्ममनुष्ठिताः ।परेषामपराधेन विनष्टाः सपरिच्छदाः ॥ १३ ॥

Segmented

बहवः साधवो लोके युक्त-धर्मम् अनुष्ठिताः परेषाम् अपराधेन विनष्टाः स परिच्छदाः

Analysis

Word Lemma Parse
बहवः बहु pos=a,g=m,c=1,n=p
साधवो साधु pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
युक्त युज् pos=va,comp=y,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनुष्ठिताः अनुष्ठा pos=va,g=m,c=1,n=p,f=part
परेषाम् पर pos=n,g=m,c=6,n=p
अपराधेन अपराध pos=n,g=m,c=3,n=s
विनष्टाः विनश् pos=va,g=m,c=1,n=p,f=part
pos=i
परिच्छदाः परिच्छद pos=n,g=m,c=1,n=p