Original

राजमूलो हि धर्मश्च जयश्च जयतां वर ।तस्मात्सर्वास्ववस्थासु रक्षितव्यो नराधिपः ॥ १० ॥

Segmented

राज-मूलः हि धर्मः च जयः च जयताम् वर तस्मात् सर्वास्व् अवस्थासु रक्षितव्यो नर-अधिपः

Analysis

Word Lemma Parse
राज राज pos=n,comp=y
मूलः मूल pos=n,g=m,c=1,n=s
हि हि pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
जयः जय pos=n,g=m,c=1,n=s
pos=i
जयताम् जि pos=v,p=3,n=s,l=lot
वर वर pos=a,g=m,c=8,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
सर्वास्व् सर्व pos=n,g=f,c=7,n=p
अवस्थासु अवस्था pos=n,g=f,c=7,n=p
रक्षितव्यो रक्ष् pos=va,g=m,c=1,n=s,f=krtya
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s