Original

आज्ञप्तो राजवद्वाक्यं प्रतिकूलं निशाचरः ।अब्रवीत्परुषं वाक्यं मारीचो राक्षसाधिपम् ॥ १ ॥

Segmented

आज्ञप्तो राज-वत् वाक्यम् प्रतिकूलम् निशाचरः अब्रवीत् परुषम् वाक्यम् मारीचो राक्षस-अधिपम्

Analysis

Word Lemma Parse
आज्ञप्तो आज्ञपय् pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
वत् वत् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्रतिकूलम् प्रतिकूल pos=a,g=n,c=2,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
परुषम् परुष pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मारीचो मारीच pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s