Original

संपृष्टेन तु वक्तव्यं सचिवेन विपश्चिता ।उद्यताञ्जलिना राज्ञो य इच्छेद्भूतिमात्मनः ॥ ९ ॥

Segmented

संपृष्टेन तु वक्तव्यम् सचिवेन विपश्चिता उद्यत-अञ्जलिना राज्ञो य इच्छेद् भूतिम् आत्मनः

Analysis

Word Lemma Parse
संपृष्टेन सम्प्रच्छ् pos=va,g=m,c=3,n=s,f=part
तु तु pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
सचिवेन सचिव pos=n,g=m,c=3,n=s
विपश्चिता विपश्चित् pos=a,g=m,c=3,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
अञ्जलिना अञ्जलि pos=n,g=m,c=3,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
यद् pos=n,g=m,c=1,n=s
इच्छेद् इष् pos=v,p=3,n=s,l=vidhilin
भूतिम् भूति pos=n,g=f,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s