Original

दोषं गुणं वा संपृष्टस्त्वमेवं वक्तुमर्हसि ।अपायं वाप्युपायं वा कार्यस्यास्य विनिश्चये ॥ ८ ॥

Segmented

दोषम् गुणम् वा संपृष्टस् त्वम् एवम् वक्तुम् अर्हसि अपायम् वा अपि उपायम् वा कार्यस्य अस्य विनिश्चये

Analysis

Word Lemma Parse
दोषम् दोष pos=n,g=m,c=2,n=s
गुणम् गुण pos=n,g=m,c=2,n=s
वा वा pos=i
संपृष्टस् सम्प्रच्छ् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
एवम् एवम् pos=i
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
अपायम् अपाय pos=n,g=m,c=2,n=s
वा वा pos=i
अपि अपि pos=i
उपायम् उपाय pos=n,g=m,c=2,n=s
वा वा pos=i
कार्यस्य कार्य pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
विनिश्चये विनिश्चय pos=n,g=m,c=7,n=s