Original

अवश्यं तु मया तस्य संयुगे खरघातिनः ।प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ ॥ ६ ॥

Segmented

अवश्यम् तु मया तस्य संयुगे खर-घातिनः प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
खर खर pos=n,comp=y
घातिनः घातिन् pos=a,g=m,c=6,n=s
प्राणैः प्राण pos=n,g=m,c=3,n=p
प्रियतरा प्रियतर pos=a,g=f,c=1,n=s
सीता सीता pos=n,g=f,c=1,n=s
हर्तव्या हृ pos=va,g=f,c=1,n=s,f=krtya
तव त्वद् pos=n,g=,c=6,n=s
संनिधौ संनिधि pos=n,g=m,c=7,n=s