Original

यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा ।स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः ॥ ५ ॥

Segmented

यस् त्यक्त्वा सुहृदो राज्यम् मातरम् पितरम् तथा स्त्री-वाक्यम् प्राकृतम् श्रुत्वा वनम् एक-पदे गतः

Analysis

Word Lemma Parse
यस् यद् pos=n,g=m,c=1,n=s
त्यक्त्वा त्यज् pos=vi
सुहृदो सुहृद् pos=n,g=m,c=2,n=p
राज्यम् राज्य pos=n,g=n,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
तथा तथा pos=i
स्त्री स्त्री pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्राकृतम् प्राकृत pos=a,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वनम् वन pos=n,g=n,c=2,n=s
एक एक pos=n,comp=y
पदे पद pos=n,g=m,c=7,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part