Original

त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे ।पापशीलस्य मूर्खस्य मानुषस्य विशेषतः ॥ ४ ॥

Segmented

त्वद्-वाक्यैः न तु माम् शक्यम् भेत्तुम् रामस्य संयुगे पाप-शीलस्य मूर्खस्य मानुषस्य विशेषतः

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
pos=i
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
भेत्तुम् भिद् pos=vi
रामस्य राम pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
पाप पाप pos=n,comp=y
शीलस्य शील pos=n,g=m,c=6,n=s
मूर्खस्य मूर्ख pos=a,g=m,c=6,n=s
मानुषस्य मानुष pos=n,g=m,c=6,n=s
विशेषतः विशेषतः pos=i