Original

यत्किलैतदयुक्तार्थं मारीच मयि कथ्यते ।वाक्यं निष्फलमत्यर्थं बीजमुप्तमिवोषरे ॥ ३ ॥

Segmented

यत् किल एतत् अयुक्त-अर्थम् मारीच मयि कथ्यते वाक्यम् निष्फलम् अत्यर्थम् बीजम् उप्तम् इव ऊषरे

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
किल किल pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अयुक्त अयुक्त pos=a,comp=y
अर्थम् अर्थ pos=n,g=n,c=1,n=s
मारीच मारीच pos=n,g=m,c=8,n=s
मयि मद् pos=n,g=,c=7,n=s
कथ्यते कथय् pos=v,p=3,n=s,l=lat
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
निष्फलम् निष्फल pos=a,g=n,c=1,n=s
अत्यर्थम् अत्यर्थम् pos=i
बीजम् बीज pos=n,g=n,c=1,n=s
उप्तम् वप् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
ऊषरे ऊषर pos=n,g=m,c=7,n=s