Original

तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः ।अब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः ॥ २ ॥

Segmented

तम् पथ्य-हित-वक्तारम् मारीचम् राक्षस-अधिपः अब्रवीत् परुषम् वाक्यम् अयुक्तम् काल-चोदितः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पथ्य पथ्य pos=a,comp=y
हित हित pos=a,comp=y
वक्तारम् वक्तृ pos=n,g=m,c=2,n=s
मारीचम् मारीच pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
परुषम् परुष pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अयुक्तम् अयुक्त pos=a,g=n,c=2,n=s
काल काल pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part