Original

गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये ।प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम् ।लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया ॥ १९ ॥

Segmented

गच्छ सौम्य शिवम् मार्गम् कार्यस्य अस्य विवृद्धये प्राप्य सीताम् अयुद्धेन वञ्चयित्वा तु राघवम् लङ्काम् प्रति गमिष्यामि कृत-कार्यः सह त्वया

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
सौम्य सौम्य pos=a,g=m,c=8,n=s
शिवम् शिव pos=a,g=m,c=2,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
कार्यस्य कार्य pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
विवृद्धये विवृद्धि pos=n,g=f,c=4,n=s
प्राप्य प्राप् pos=vi
सीताम् सीता pos=n,g=f,c=2,n=s
अयुद्धेन अयुद्ध pos=n,g=n,c=3,n=s
वञ्चयित्वा वञ्चय् pos=vi
तु तु pos=i
राघवम् राघव pos=n,g=m,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
कृत कृ pos=va,comp=y,f=part
कार्यः कार्य pos=n,g=m,c=1,n=s
सह सह pos=i
त्वया त्वद् pos=n,g=,c=3,n=s