Original

एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस ।राज्यस्यार्धं प्रदास्यामि मारीच तव सुव्रत ॥ १८ ॥

Segmented

एवम् कृत्वा त्व् इदम् कार्यम् यथेष्टम् गच्छ राक्षस राज्यस्य अर्धम् प्रदास्यामि मारीच तव सुव्रत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
कृत्वा कृ pos=vi
त्व् तु pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
राक्षस राक्षस pos=n,g=m,c=8,n=s
राज्यस्य राज्य pos=n,g=n,c=6,n=s
अर्धम् अर्ध pos=n,g=n,c=2,n=s
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
मारीच मारीच pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
सुव्रत सुव्रत pos=a,g=m,c=8,n=s