Original

अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम् ।आनयिष्यामि वैदेहीं सहस्राक्षः शचीमिव ॥ १७ ॥

Segmented

अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम् आनयिष्यामि वैदेहीम् सहस्राक्षः शचीम् इव

Analysis

Word Lemma Parse
अपक्रान्ते अपक्रम् pos=va,g=m,c=7,n=s,f=part
pos=i
काकुत्स्थे काकुत्स्थ pos=n,g=m,c=7,n=s
लक्ष्मणे लक्ष्मण pos=n,g=m,c=7,n=s
pos=i
यथासुखम् यथासुखम् pos=i
आनयिष्यामि आनी pos=v,p=1,n=s,l=lrt
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
सहस्राक्षः सहस्राक्ष pos=n,g=m,c=1,n=s
शचीम् शची pos=n,g=f,c=2,n=s
इव इव pos=i