Original

सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः ।प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि ॥ १५ ॥

Segmented

सौवर्णस् त्वम् मृगो भूत्वा चित्रो रजत-बिन्दुभिः प्रलोभयित्वा वैदेहीम् यथेष्टम् गन्तुम् अर्हसि

Analysis

Word Lemma Parse
सौवर्णस् सौवर्ण pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मृगो मृग pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
चित्रो चित्र pos=a,g=m,c=1,n=s
रजत रजत pos=n,comp=y
बिन्दुभिः बिन्दु pos=n,g=m,c=3,n=p
प्रलोभयित्वा प्रलोभय् pos=vi
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
गन्तुम् गम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat