Original

अभ्यागतं मां दौरात्म्यात्परुषं वदसीदृशम् ।गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस ।अस्मिंस्तु स भवान्कृत्ये साहाय्यं कर्तुमर्हति ॥ १४ ॥

Segmented

अभ्यागतम् माम् दौरात्म्यात् परुषम् वदसि ईदृशम् गुण-दोषौ न पृच्छामि क्षमम् च आत्मनि राक्षस

Analysis

Word Lemma Parse
अभ्यागतम् अभ्यागम् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
दौरात्म्यात् दौरात्म्य pos=n,g=n,c=5,n=s
परुषम् परुष pos=n,g=n,c=2,n=s
वदसि वद् pos=v,p=2,n=s,l=lat
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
गुण गुण pos=n,comp=y
दोषौ दोष pos=n,g=m,c=2,n=d
pos=i
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
क्षमम् क्षम pos=a,g=m,c=2,n=s
pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
राक्षस राक्षस pos=n,g=m,c=8,n=s