Original

तस्मात्सर्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः ।त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः ॥ १३ ॥

Segmented

तस्मात् सर्वास्व् अवस्थासु मान्याः पूज्याः च पार्थिवाः त्वम् तु धर्मम् अविज्ञाय केवलम् मोहम् आस्थितः

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=m,c=5,n=s
सर्वास्व् सर्व pos=n,g=f,c=7,n=p
अवस्थासु अवस्था pos=n,g=f,c=7,n=p
मान्याः मन् pos=va,g=m,c=1,n=p,f=krtya
पूज्याः पूजय् pos=va,g=m,c=1,n=p,f=krtya
pos=i
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
अविज्ञाय अविज्ञाय pos=i
केवलम् केवल pos=a,g=n,c=2,n=s
मोहम् मोह pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part