Original

पञ्चरूपाणि राजानो धारयन्त्यमितौजसः ।अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च ।औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम् ॥ १२ ॥

Segmented

पञ्च-रूपाणि राजानो धारयन्त्य् अमित-ओजसः अग्नेः इन्द्रस्य सोमस्य यमस्य वरुणस्य च औष्ण्यम् तथा विक्रमम् च सौम्यम् दण्डम् प्रसन्न-ताम्

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,comp=y
रूपाणि रूप pos=n,g=n,c=2,n=p
राजानो राजन् pos=n,g=m,c=1,n=p
धारयन्त्य् धारय् pos=v,p=3,n=p,l=lat
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
अग्नेः अग्नि pos=n,g=m,c=6,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
सोमस्य सोम pos=n,g=m,c=6,n=s
यमस्य यम pos=n,g=m,c=6,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
pos=i
औष्ण्यम् औष्ण्य pos=n,g=n,c=2,n=s
तथा तथा pos=i
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
pos=i
सौम्यम् सौम्य pos=a,g=m,c=2,n=s
दण्डम् दण्ड pos=n,g=m,c=2,n=s
प्रसन्न प्रसद् pos=va,comp=y,f=part
ताम् ता pos=n,g=f,c=2,n=s